Suprabhātastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सुप्रभातस्तोत्रम्

suprabhātastotram


śrīharṣadevabhūpativiracitam


stutamapi surasaṅghaiḥ siddhagandharvayakṣai-

rdivi bhuvi suvicitraiḥ stotravāgbhiryatīśaiḥ |

ahamapi kṛtaśaktirnaumi saṃbuddhamāryaṃ

nabhasi garuḍayāte kiṃ na yānti dvirephāḥ || 1 ||



kṣapitaduritapakṣaḥ kṣīṇaniḥśeṣadoṣo

dravitakanakavarṇaḥ phullapadmāyatākṣaḥ |

surucirapariveṣaḥ suprabhāmaṇḍalaśrīḥ

daśabala tava nityaṃ suprabhātaṃ prabhātam || 2 ||



madanabalavijetuḥ kāpathocchedakartu-

stribhuvanahitakartuḥ strīlatājālahartuḥ |

samasukhaphaladāturbhetturajñānaśailaṃ

daśabala tava nityaṃ suprabhātaṃ prabhātam || 3 ||



asurasuranarāṇāṃ yo'grajanmāgradevaḥ

sakalabhuvanadhātau lokasṛṣṭyaikaśabdaḥ |

svapiti manujadhātā abjayoniḥ svayambhū-

rdaśabala tava nityaṃ suprabhātaṃ prabhātam || 4 ||



udayagiritaṭastho vidrumacchedatāmra-

stimiranikarahantā cakṣurekaṃ prajānām |

ravirapi madalolaḥ sarvathā so'pi supto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 5 ||



dviradadaśanapāṇḍuḥ śītaraśmiḥ śaśāṅka-

stilaka iva rajanyāḥ sarvacūḍāmaṇiryaḥ |

avigatamadarāgaḥ sarvathā so'pi supto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 6 ||



prabalabhujacatuṣkaḥ ṣoḍaśārdhārdhavaktro

japaniyamavidhijñaḥ sāmavedapravaktā |

amalakamalayoniḥ so'pi brahmā prasupto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 7 ||



himagiriśikharasthaḥ sarpayajñopavītī

tripuradahanadakṣo vyāghracarmottarīyaḥ |

saha girivaraputryā so'pi suptastriśūlī

daśabala tava nityaṃ suprabhātaṃ prabhātam || 8 ||



jvalitakuliśapāṇirdurjayo dānavānāṃ

surapatirapi śacyā vibhrame mūḍhacetāḥ |

aniśiniśiprasuptaḥ kāmapaṅke nimagno

daśabala tava nityaṃ suprabhātaṃ prabhātam || 9 ||



kuvalayadalanīlaḥ puṇḍarīkāyatākṣaḥ

suraripubalahantā viśvakṛdviśvarūpī |

harirapi cirasupto garbhavāsairamukto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 10 ||



kapilajaṭakalāpo raktatāmrāruṇākṣaḥ

paśupatiratikāle saṅgabhaṅgaikadakṣaḥ |

smaraśaradalitāṅgaḥ so'pi supto hutāśo

daśabala tava nityaṃ suprabhātaṃ prabhātam || 11 ||



humaśaśikumudābho madyapānāruṇākṣo

dṛḍhakaṭhinabhujāṅgo lāṅgalī śaktihastaḥ |

bala iha śayito'sau revatīkaṇṭhalagno

daśabala tava nityaṃ suprabhātaṃ prabhātam || 12 ||



gajamukhadaśanaikaḥ sarvato vighnahantā

vigalitamadavāriḥ ṣaṭpadākīrṇagaṇḍaḥ |

gaṇapatirapi supto vāruṇīpānamatto

daśabala tava nityaṃ suprabhātaṃ prabhātam || 13 ||



atasikusumanīlo yasya śaktiḥ karāgre

navakamalavapuṣmān ṣaṇmukhaḥ krauñcahantā |

trinayanatanayo'sau nityasuptaḥ kumāro

daśabala tava nityaṃ suprabhātaṃ prabhātam || 14 ||



aśanavasanahīnā bhāvyamānā virūpā

alamakhilavighātaiḥ pretavaddagdhadehāḥ |

ubhayagativihīnāste'pi nagnāḥ prasuptā

daśabala tava nityaṃ suprabhātaṃ prabhātam || 15 ||



ṛṣaya iha mahānto vatsabhṛgvaṅgirādyāḥ

kratupulahavasiṣṭhā vyāsavālmīkigargāḥ |

parayuvativilāsairmohitāste'pi suptāḥ

daśabala tava nityaṃ suprabhātaṃ prabhātam || 16 ||



yamavaruṇakuberā yakṣadaityoragendrāḥ

divi bhuvi gagane vā lokapālāstathānye |

yuvatimadakaṭākṣairvīṃkṣitāste'pi suptā

daśabala tava nityaṃ suprabhātaṃ prabhātam || 17 ||



bhavajalanidhimagnā mohajālāvṛtāṅgā

manukapilakaṇādā bhrāmitā mūḍhacittāḥ |

samasukhaparihīnā vāliśāste'pi suptā

daśabala tava nityaṃ suprabhātaṃ prabhātam || 18 ||



ajñānanidrarajanītamasi prasuptā

tṛṣṇāviśālaśayane viṣayopadhāne |

kāle śubhāśubhaphalaṃ parikīryamāṇe

jāgarti yaḥ satatameva namo'stu tasmai || 19 ||



tīrtheṣu gokulaśatāni pibanti toyaṃ

tṛptiṃ vrajanti na ca tatkṣayamabhyupaiti |

tadvanmune kaviśatairapi saṃstutasya

na kṣīyate guṇanidhirguṇasāgarasya || 20 ||



suprabhātaṃ tavaikasya jñānonmīlitacakṣuṣaḥ |

ajñānatimirāndhānāṃ nityamastamito raviḥ || 21 ||



punaḥ prabhātaṃ punarutthito raviḥ punaḥ śaśāṅkaḥ punareva śarvarī |

mṛtyurjarā janma tathaiva he mune gatāgataṃ mūḍhajano na buddhyate || 22 ||



suprabhātaṃ sunakṣatraṃ śriyā pratyabhinanditam |

buddhaṃ dharmaṃ ca saṅghaṃ va praṇamāmi dine dine || 23 ||



stutvā lokaguruṃ mahāmunivaraṃ saddharmapuṇyodgamaṃ

nirdvandvaṃ hatarāgadveṣatimiraṃ śāntendriyaṃ nispṛham |

yatpuṇyaṃ samupārjitaṃ khalu mayā tenaiva loko'khilaṃ

pratyūṣastutiharṣito daśabale śraddhāṃ parāṃ vindatām || 24 ||



śrīharṣadevabhūpativiracitaṃ daśabalasya suprabhātastotraṃ samāptam |